Screenshots
About Kridantsadhika: Sanskrit
सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते । विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एति एण्ड्रॉयड एप मध्ये अस्ति । सम्पूर्णकृदन्तरूपमालायाः कार्यं प्रगतिपपथि वर्तते यत्र विशिष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातूनां रूपाणि सर्वेषु प्रत्ययेषु प्रस्तौष्यामि ।

अत्र केवलं केषाञ्चन् धातूनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत् अनीयर् इत्यादिप्रत्ययेषु रूपाणि च सूत्रोल्लेखपुरस्सराणि निर्दिश्यमानानि उपलभ्यन्ते । अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं सृजनझाख्येन मम पुत्रेण विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।
User Reviews
0 out of 5
0 Total Reviews
Additional Information
Version
1.2
Updated
Jan 24, 2018
Developer
Category
Available on
Write a review